A 584-5 Siddhāntakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 584/5
Title: Siddhāntakaumudī
Dimensions: 31.5 x 12.4 cm x 30 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/1859
Remarks: kṛdanta; A 1208/3


Reel No. A 584-5

Inventory No.: 64530

Reel No.: A 0584/05

Title Siddhāntakaumudī

Author Bhaṭṭojidīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 31.5 x 12.4 cm

Folios 30

Lines per Folio 9–11

Foliation figures in the upper left-hand margin and lower right-hand margin on the verso

King

Place of Deposit NAK

Accession No. 4/1869

Manuscript Features

The MS contains the text from the uttarakṛdanta chapter.

Excerpts

Beginning

yarjo(!) bhāve kyap | vrajyā | ijyā | saṃjñāyāṃ samajaniṣadanipatamanavidaṣuñ śīṅ bhṛjiṇaḥ || samajādibhyaḥ striyām | bhāvādau kyap syāt | sa codāttaḥ | ajeḥ kyapi vībhāvo neti vācyam | samajaṃtyasyām iti samajyā sabhā || nīṣīdatyasyāṃ niṣadyāḥ āpaṇaḥ | (exp. 2, 1–3)

End

na karmavyatihāre | atra aic na syāt | vyāvakrośī | vyāvahāsī | abhividhau bhāva inuṇa | aṇinuṇaḥ | ādivṛddhiḥ | inaṇyanapatye | sāṃrāviṇaṃ varttate sāṃkūṭīnam | ākrośe avanyor grahaḥ | avani etayor grahe ghañ syāt | śāye | avagrāhas te bhūyāt | abhibhava ity artha | nigrāhas te bhūyāt bādha ity arthaḥ | ākrośe kim | avagrahaḥ | padasya | nigraha (exp. 34, 5–8)

Colophon

Microfilm Details

Reel No.:A 0584/05

Date of Filming 27-05-1973

Exposures 35

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 22-01-2010

Bibliography