A 584-5 Siddhāntakaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 584/5
Title: Siddhāntakaumudī
Dimensions: 31.5 x 12.4 cm x 30 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/1859
Remarks: kṛdanta; A 1208/3
Reel No. A 584-5
Inventory No.: 64530
Reel No.: A 0584/05
Title Siddhāntakaumudī
Author Bhaṭṭojidīkṣita
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Materialpaper
State incomplete
Size 31.5 x 12.4 cm
Folios 30
Lines per Folio 9–11
Foliation figures in the upper left-hand margin and lower right-hand margin on the verso
King
Place of Deposit NAK
Accession No. 4/1869
Manuscript Features
The MS contains the text from the uttarakṛdanta chapter.
Excerpts
Beginning
yarjo(!) bhāve kyap | vrajyā | ijyā | saṃjñāyāṃ samajaniṣadanipatamanavidaṣuñ śīṅ bhṛjiṇaḥ || samajādibhyaḥ striyām | bhāvādau kyap syāt | sa codāttaḥ | ajeḥ kyapi vībhāvo neti vācyam | samajaṃtyasyām iti samajyā sabhā || nīṣīdatyasyāṃ niṣadyāḥ āpaṇaḥ | (exp. 2, 1–3)
End
na karmavyatihāre | atra aic na syāt | vyāvakrośī | vyāvahāsī | abhividhau bhāva inuṇa | aṇinuṇaḥ | ādivṛddhiḥ | inaṇyanapatye | sāṃrāviṇaṃ varttate sāṃkūṭīnam | ākrośe avanyor grahaḥ | avani etayor grahe ghañ syāt | śāye | avagrāhas te bhūyāt | abhibhava ity artha | nigrāhas te bhūyāt bādha ity arthaḥ | ākrośe kim | avagrahaḥ | padasya | nigraha (exp. 34, 5–8)
Colophon
Microfilm Details
Reel No.:A 0584/05
Date of Filming 27-05-1973
Exposures 35
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 22-01-2010
Bibliography